Declension table of sphāṭika

Deva

NeuterSingularDualPlural
Nominativesphāṭikam sphāṭike sphāṭikāni
Vocativesphāṭika sphāṭike sphāṭikāni
Accusativesphāṭikam sphāṭike sphāṭikāni
Instrumentalsphāṭikena sphāṭikābhyām sphāṭikaiḥ
Dativesphāṭikāya sphāṭikābhyām sphāṭikebhyaḥ
Ablativesphāṭikāt sphāṭikābhyām sphāṭikebhyaḥ
Genitivesphāṭikasya sphāṭikayoḥ sphāṭikānām
Locativesphāṭike sphāṭikayoḥ sphāṭikeṣu

Compound sphāṭika -

Adverb -sphāṭikam -sphāṭikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria