Declension table of ?sphaṭyamāna

Deva

NeuterSingularDualPlural
Nominativesphaṭyamānam sphaṭyamāne sphaṭyamānāni
Vocativesphaṭyamāna sphaṭyamāne sphaṭyamānāni
Accusativesphaṭyamānam sphaṭyamāne sphaṭyamānāni
Instrumentalsphaṭyamānena sphaṭyamānābhyām sphaṭyamānaiḥ
Dativesphaṭyamānāya sphaṭyamānābhyām sphaṭyamānebhyaḥ
Ablativesphaṭyamānāt sphaṭyamānābhyām sphaṭyamānebhyaḥ
Genitivesphaṭyamānasya sphaṭyamānayoḥ sphaṭyamānānām
Locativesphaṭyamāne sphaṭyamānayoḥ sphaṭyamāneṣu

Compound sphaṭyamāna -

Adverb -sphaṭyamānam -sphaṭyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria