Declension table of ?sphaṭitavya

Deva

NeuterSingularDualPlural
Nominativesphaṭitavyam sphaṭitavye sphaṭitavyāni
Vocativesphaṭitavya sphaṭitavye sphaṭitavyāni
Accusativesphaṭitavyam sphaṭitavye sphaṭitavyāni
Instrumentalsphaṭitavyena sphaṭitavyābhyām sphaṭitavyaiḥ
Dativesphaṭitavyāya sphaṭitavyābhyām sphaṭitavyebhyaḥ
Ablativesphaṭitavyāt sphaṭitavyābhyām sphaṭitavyebhyaḥ
Genitivesphaṭitavyasya sphaṭitavyayoḥ sphaṭitavyānām
Locativesphaṭitavye sphaṭitavyayoḥ sphaṭitavyeṣu

Compound sphaṭitavya -

Adverb -sphaṭitavyam -sphaṭitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria