Declension table of ?sphaṭiṣyat

Deva

NeuterSingularDualPlural
Nominativesphaṭiṣyat sphaṭiṣyantī sphaṭiṣyatī sphaṭiṣyanti
Vocativesphaṭiṣyat sphaṭiṣyantī sphaṭiṣyatī sphaṭiṣyanti
Accusativesphaṭiṣyat sphaṭiṣyantī sphaṭiṣyatī sphaṭiṣyanti
Instrumentalsphaṭiṣyatā sphaṭiṣyadbhyām sphaṭiṣyadbhiḥ
Dativesphaṭiṣyate sphaṭiṣyadbhyām sphaṭiṣyadbhyaḥ
Ablativesphaṭiṣyataḥ sphaṭiṣyadbhyām sphaṭiṣyadbhyaḥ
Genitivesphaṭiṣyataḥ sphaṭiṣyatoḥ sphaṭiṣyatām
Locativesphaṭiṣyati sphaṭiṣyatoḥ sphaṭiṣyatsu

Adverb -sphaṭiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria