Declension table of ?sphaṭiṣyantī

Deva

FeminineSingularDualPlural
Nominativesphaṭiṣyantī sphaṭiṣyantyau sphaṭiṣyantyaḥ
Vocativesphaṭiṣyanti sphaṭiṣyantyau sphaṭiṣyantyaḥ
Accusativesphaṭiṣyantīm sphaṭiṣyantyau sphaṭiṣyantīḥ
Instrumentalsphaṭiṣyantyā sphaṭiṣyantībhyām sphaṭiṣyantībhiḥ
Dativesphaṭiṣyantyai sphaṭiṣyantībhyām sphaṭiṣyantībhyaḥ
Ablativesphaṭiṣyantyāḥ sphaṭiṣyantībhyām sphaṭiṣyantībhyaḥ
Genitivesphaṭiṣyantyāḥ sphaṭiṣyantyoḥ sphaṭiṣyantīnām
Locativesphaṭiṣyantyām sphaṭiṣyantyoḥ sphaṭiṣyantīṣu

Compound sphaṭiṣyanti - sphaṭiṣyantī -

Adverb -sphaṭiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria