Declension table of ?sphaṭiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativesphaṭiṣyamāṇā sphaṭiṣyamāṇe sphaṭiṣyamāṇāḥ
Vocativesphaṭiṣyamāṇe sphaṭiṣyamāṇe sphaṭiṣyamāṇāḥ
Accusativesphaṭiṣyamāṇām sphaṭiṣyamāṇe sphaṭiṣyamāṇāḥ
Instrumentalsphaṭiṣyamāṇayā sphaṭiṣyamāṇābhyām sphaṭiṣyamāṇābhiḥ
Dativesphaṭiṣyamāṇāyai sphaṭiṣyamāṇābhyām sphaṭiṣyamāṇābhyaḥ
Ablativesphaṭiṣyamāṇāyāḥ sphaṭiṣyamāṇābhyām sphaṭiṣyamāṇābhyaḥ
Genitivesphaṭiṣyamāṇāyāḥ sphaṭiṣyamāṇayoḥ sphaṭiṣyamāṇānām
Locativesphaṭiṣyamāṇāyām sphaṭiṣyamāṇayoḥ sphaṭiṣyamāṇāsu

Adverb -sphaṭiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria