Declension table of ?sphaṭiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativesphaṭiṣyamāṇam sphaṭiṣyamāṇe sphaṭiṣyamāṇāni
Vocativesphaṭiṣyamāṇa sphaṭiṣyamāṇe sphaṭiṣyamāṇāni
Accusativesphaṭiṣyamāṇam sphaṭiṣyamāṇe sphaṭiṣyamāṇāni
Instrumentalsphaṭiṣyamāṇena sphaṭiṣyamāṇābhyām sphaṭiṣyamāṇaiḥ
Dativesphaṭiṣyamāṇāya sphaṭiṣyamāṇābhyām sphaṭiṣyamāṇebhyaḥ
Ablativesphaṭiṣyamāṇāt sphaṭiṣyamāṇābhyām sphaṭiṣyamāṇebhyaḥ
Genitivesphaṭiṣyamāṇasya sphaṭiṣyamāṇayoḥ sphaṭiṣyamāṇānām
Locativesphaṭiṣyamāṇe sphaṭiṣyamāṇayoḥ sphaṭiṣyamāṇeṣu

Compound sphaṭiṣyamāṇa -

Adverb -sphaṭiṣyamāṇam -sphaṭiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria