Declension table of ?sphaṭiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativesphaṭiṣyamāṇaḥ sphaṭiṣyamāṇau sphaṭiṣyamāṇāḥ
Vocativesphaṭiṣyamāṇa sphaṭiṣyamāṇau sphaṭiṣyamāṇāḥ
Accusativesphaṭiṣyamāṇam sphaṭiṣyamāṇau sphaṭiṣyamāṇān
Instrumentalsphaṭiṣyamāṇena sphaṭiṣyamāṇābhyām sphaṭiṣyamāṇaiḥ sphaṭiṣyamāṇebhiḥ
Dativesphaṭiṣyamāṇāya sphaṭiṣyamāṇābhyām sphaṭiṣyamāṇebhyaḥ
Ablativesphaṭiṣyamāṇāt sphaṭiṣyamāṇābhyām sphaṭiṣyamāṇebhyaḥ
Genitivesphaṭiṣyamāṇasya sphaṭiṣyamāṇayoḥ sphaṭiṣyamāṇānām
Locativesphaṭiṣyamāṇe sphaṭiṣyamāṇayoḥ sphaṭiṣyamāṇeṣu

Compound sphaṭiṣyamāṇa -

Adverb -sphaṭiṣyamāṇam -sphaṭiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria