सुबन्तावली ?स्फटयिष्यत्

Roma

नपुंसकम्एकद्विबहु
प्रथमास्फटयिष्यत् स्फटयिष्यन्ती स्फटयिष्यती स्फटयिष्यन्ति
सम्बोधनम्स्फटयिष्यत् स्फटयिष्यन्ती स्फटयिष्यती स्फटयिष्यन्ति
द्वितीयास्फटयिष्यत् स्फटयिष्यन्ती स्फटयिष्यती स्फटयिष्यन्ति
तृतीयास्फटयिष्यता स्फटयिष्यद्भ्याम् स्फटयिष्यद्भिः
चतुर्थीस्फटयिष्यते स्फटयिष्यद्भ्याम् स्फटयिष्यद्भ्यः
पञ्चमीस्फटयिष्यतः स्फटयिष्यद्भ्याम् स्फटयिष्यद्भ्यः
षष्ठीस्फटयिष्यतः स्फटयिष्यतोः स्फटयिष्यताम्
सप्तमीस्फटयिष्यति स्फटयिष्यतोः स्फटयिष्यत्सु

अव्यय ॰स्फटयिष्यतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria