सुबन्तावली ?स्फटयत्

Roma

पुमान्एकद्विबहु
प्रथमास्फटयन् स्फटयन्तौ स्फटयन्तः
सम्बोधनम्स्फटयन् स्फटयन्तौ स्फटयन्तः
द्वितीयास्फटयन्तम् स्फटयन्तौ स्फटयतः
तृतीयास्फटयता स्फटयद्भ्याम् स्फटयद्भिः
चतुर्थीस्फटयते स्फटयद्भ्याम् स्फटयद्भ्यः
पञ्चमीस्फटयतः स्फटयद्भ्याम् स्फटयद्भ्यः
षष्ठीस्फटयतः स्फटयतोः स्फटयताम्
सप्तमीस्फटयति स्फटयतोः स्फटयत्सु

समास स्फटयत्

अव्यय ॰स्फटयन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria