Declension table of ?sphaṭantī

Deva

FeminineSingularDualPlural
Nominativesphaṭantī sphaṭantyau sphaṭantyaḥ
Vocativesphaṭanti sphaṭantyau sphaṭantyaḥ
Accusativesphaṭantīm sphaṭantyau sphaṭantīḥ
Instrumentalsphaṭantyā sphaṭantībhyām sphaṭantībhiḥ
Dativesphaṭantyai sphaṭantībhyām sphaṭantībhyaḥ
Ablativesphaṭantyāḥ sphaṭantībhyām sphaṭantībhyaḥ
Genitivesphaṭantyāḥ sphaṭantyoḥ sphaṭantīnām
Locativesphaṭantyām sphaṭantyoḥ sphaṭantīṣu

Compound sphaṭanti - sphaṭantī -

Adverb -sphaṭanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria