Declension table of ?sphaṭṭavat

Deva

MasculineSingularDualPlural
Nominativesphaṭṭavān sphaṭṭavantau sphaṭṭavantaḥ
Vocativesphaṭṭavan sphaṭṭavantau sphaṭṭavantaḥ
Accusativesphaṭṭavantam sphaṭṭavantau sphaṭṭavataḥ
Instrumentalsphaṭṭavatā sphaṭṭavadbhyām sphaṭṭavadbhiḥ
Dativesphaṭṭavate sphaṭṭavadbhyām sphaṭṭavadbhyaḥ
Ablativesphaṭṭavataḥ sphaṭṭavadbhyām sphaṭṭavadbhyaḥ
Genitivesphaṭṭavataḥ sphaṭṭavatoḥ sphaṭṭavatām
Locativesphaṭṭavati sphaṭṭavatoḥ sphaṭṭavatsu

Compound sphaṭṭavat -

Adverb -sphaṭṭavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria