सुबन्तावली ?स्फण्डयिष्यत्

Roma

पुमान्एकद्विबहु
प्रथमास्फण्डयिष्यन् स्फण्डयिष्यन्तौ स्फण्डयिष्यन्तः
सम्बोधनम्स्फण्डयिष्यन् स्फण्डयिष्यन्तौ स्फण्डयिष्यन्तः
द्वितीयास्फण्डयिष्यन्तम् स्फण्डयिष्यन्तौ स्फण्डयिष्यतः
तृतीयास्फण्डयिष्यता स्फण्डयिष्यद्भ्याम् स्फण्डयिष्यद्भिः
चतुर्थीस्फण्डयिष्यते स्फण्डयिष्यद्भ्याम् स्फण्डयिष्यद्भ्यः
पञ्चमीस्फण्डयिष्यतः स्फण्डयिष्यद्भ्याम् स्फण्डयिष्यद्भ्यः
षष्ठीस्फण्डयिष्यतः स्फण्डयिष्यतोः स्फण्डयिष्यताम्
सप्तमीस्फण्डयिष्यति स्फण्डयिष्यतोः स्फण्डयिष्यत्सु

समास स्फण्डयिष्यत्

अव्यय ॰स्फण्डयिष्यन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria