सुबन्तावली ?स्पर्श्यमान

Roma

पुमान्एकद्विबहु
प्रथमास्पर्श्यमानः स्पर्श्यमानौ स्पर्श्यमानाः
सम्बोधनम्स्पर्श्यमान स्पर्श्यमानौ स्पर्श्यमानाः
द्वितीयास्पर्श्यमानम् स्पर्श्यमानौ स्पर्श्यमानान्
तृतीयास्पर्श्यमानेन स्पर्श्यमानाभ्याम् स्पर्श्यमानैः स्पर्श्यमानेभिः
चतुर्थीस्पर्श्यमानाय स्पर्श्यमानाभ्याम् स्पर्श्यमानेभ्यः
पञ्चमीस्पर्श्यमानात् स्पर्श्यमानाभ्याम् स्पर्श्यमानेभ्यः
षष्ठीस्पर्श्यमानस्य स्पर्श्यमानयोः स्पर्श्यमानानाम्
सप्तमीस्पर्श्यमाने स्पर्श्यमानयोः स्पर्श्यमानेषु

समास स्पर्श्यमान

अव्यय ॰स्पर्श्यमानम् ॰स्पर्श्यमानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria