Declension table of ?sparśitavat

Deva

MasculineSingularDualPlural
Nominativesparśitavān sparśitavantau sparśitavantaḥ
Vocativesparśitavan sparśitavantau sparśitavantaḥ
Accusativesparśitavantam sparśitavantau sparśitavataḥ
Instrumentalsparśitavatā sparśitavadbhyām sparśitavadbhiḥ
Dativesparśitavate sparśitavadbhyām sparśitavadbhyaḥ
Ablativesparśitavataḥ sparśitavadbhyām sparśitavadbhyaḥ
Genitivesparśitavataḥ sparśitavatoḥ sparśitavatām
Locativesparśitavati sparśitavatoḥ sparśitavatsu

Compound sparśitavat -

Adverb -sparśitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria