Declension table of ?sparśitā

Deva

FeminineSingularDualPlural
Nominativesparśitā sparśite sparśitāḥ
Vocativesparśite sparśite sparśitāḥ
Accusativesparśitām sparśite sparśitāḥ
Instrumentalsparśitayā sparśitābhyām sparśitābhiḥ
Dativesparśitāyai sparśitābhyām sparśitābhyaḥ
Ablativesparśitāyāḥ sparśitābhyām sparśitābhyaḥ
Genitivesparśitāyāḥ sparśitayoḥ sparśitānām
Locativesparśitāyām sparśitayoḥ sparśitāsu

Adverb -sparśitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria