Declension table of ?sparśita

Deva

NeuterSingularDualPlural
Nominativesparśitam sparśite sparśitāni
Vocativesparśita sparśite sparśitāni
Accusativesparśitam sparśite sparśitāni
Instrumentalsparśitena sparśitābhyām sparśitaiḥ
Dativesparśitāya sparśitābhyām sparśitebhyaḥ
Ablativesparśitāt sparśitābhyām sparśitebhyaḥ
Genitivesparśitasya sparśitayoḥ sparśitānām
Locativesparśite sparśitayoḥ sparśiteṣu

Compound sparśita -

Adverb -sparśitam -sparśitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria