सुबन्तावली ?स्पर्शशब्दवत्

Roma

नपुंसकम्एकद्विबहु
प्रथमास्पर्शशब्दवत् स्पर्शशब्दवन्ती स्पर्शशब्दवती स्पर्शशब्दवन्ति
सम्बोधनम्स्पर्शशब्दवत् स्पर्शशब्दवन्ती स्पर्शशब्दवती स्पर्शशब्दवन्ति
द्वितीयास्पर्शशब्दवत् स्पर्शशब्दवन्ती स्पर्शशब्दवती स्पर्शशब्दवन्ति
तृतीयास्पर्शशब्दवता स्पर्शशब्दवद्भ्याम् स्पर्शशब्दवद्भिः
चतुर्थीस्पर्शशब्दवते स्पर्शशब्दवद्भ्याम् स्पर्शशब्दवद्भ्यः
पञ्चमीस्पर्शशब्दवतः स्पर्शशब्दवद्भ्याम् स्पर्शशब्दवद्भ्यः
षष्ठीस्पर्शशब्दवतः स्पर्शशब्दवतोः स्पर्शशब्दवताम्
सप्तमीस्पर्शशब्दवति स्पर्शशब्दवतोः स्पर्शशब्दवत्सु

अव्यय ॰स्पर्शशब्दवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria