Declension table of ?sparśayiṣyat

Deva

MasculineSingularDualPlural
Nominativesparśayiṣyan sparśayiṣyantau sparśayiṣyantaḥ
Vocativesparśayiṣyan sparśayiṣyantau sparśayiṣyantaḥ
Accusativesparśayiṣyantam sparśayiṣyantau sparśayiṣyataḥ
Instrumentalsparśayiṣyatā sparśayiṣyadbhyām sparśayiṣyadbhiḥ
Dativesparśayiṣyate sparśayiṣyadbhyām sparśayiṣyadbhyaḥ
Ablativesparśayiṣyataḥ sparśayiṣyadbhyām sparśayiṣyadbhyaḥ
Genitivesparśayiṣyataḥ sparśayiṣyatoḥ sparśayiṣyatām
Locativesparśayiṣyati sparśayiṣyatoḥ sparśayiṣyatsu

Compound sparśayiṣyat -

Adverb -sparśayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria