Declension table of ?sparśayiṣyantī

Deva

FeminineSingularDualPlural
Nominativesparśayiṣyantī sparśayiṣyantyau sparśayiṣyantyaḥ
Vocativesparśayiṣyanti sparśayiṣyantyau sparśayiṣyantyaḥ
Accusativesparśayiṣyantīm sparśayiṣyantyau sparśayiṣyantīḥ
Instrumentalsparśayiṣyantyā sparśayiṣyantībhyām sparśayiṣyantībhiḥ
Dativesparśayiṣyantyai sparśayiṣyantībhyām sparśayiṣyantībhyaḥ
Ablativesparśayiṣyantyāḥ sparśayiṣyantībhyām sparśayiṣyantībhyaḥ
Genitivesparśayiṣyantyāḥ sparśayiṣyantyoḥ sparśayiṣyantīnām
Locativesparśayiṣyantyām sparśayiṣyantyoḥ sparśayiṣyantīṣu

Compound sparśayiṣyanti - sparśayiṣyantī -

Adverb -sparśayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria