Declension table of ?sparśayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativesparśayiṣyamāṇā sparśayiṣyamāṇe sparśayiṣyamāṇāḥ
Vocativesparśayiṣyamāṇe sparśayiṣyamāṇe sparśayiṣyamāṇāḥ
Accusativesparśayiṣyamāṇām sparśayiṣyamāṇe sparśayiṣyamāṇāḥ
Instrumentalsparśayiṣyamāṇayā sparśayiṣyamāṇābhyām sparśayiṣyamāṇābhiḥ
Dativesparśayiṣyamāṇāyai sparśayiṣyamāṇābhyām sparśayiṣyamāṇābhyaḥ
Ablativesparśayiṣyamāṇāyāḥ sparśayiṣyamāṇābhyām sparśayiṣyamāṇābhyaḥ
Genitivesparśayiṣyamāṇāyāḥ sparśayiṣyamāṇayoḥ sparśayiṣyamāṇānām
Locativesparśayiṣyamāṇāyām sparśayiṣyamāṇayoḥ sparśayiṣyamāṇāsu

Adverb -sparśayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria