Declension table of ?sparśayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativesparśayiṣyamāṇaḥ sparśayiṣyamāṇau sparśayiṣyamāṇāḥ
Vocativesparśayiṣyamāṇa sparśayiṣyamāṇau sparśayiṣyamāṇāḥ
Accusativesparśayiṣyamāṇam sparśayiṣyamāṇau sparśayiṣyamāṇān
Instrumentalsparśayiṣyamāṇena sparśayiṣyamāṇābhyām sparśayiṣyamāṇaiḥ sparśayiṣyamāṇebhiḥ
Dativesparśayiṣyamāṇāya sparśayiṣyamāṇābhyām sparśayiṣyamāṇebhyaḥ
Ablativesparśayiṣyamāṇāt sparśayiṣyamāṇābhyām sparśayiṣyamāṇebhyaḥ
Genitivesparśayiṣyamāṇasya sparśayiṣyamāṇayoḥ sparśayiṣyamāṇānām
Locativesparśayiṣyamāṇe sparśayiṣyamāṇayoḥ sparśayiṣyamāṇeṣu

Compound sparśayiṣyamāṇa -

Adverb -sparśayiṣyamāṇam -sparśayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria