सुबन्तावली ?स्पर्शयिष्याण अ

Roma

नपुंसकम्एकद्विबहु
प्रथमास्पर्शयिष्याण अम् स्पर्शयिष्याण ए स्पर्शयिष्याण आनि
सम्बोधनम्स्पर्शयिष्याण अ स्पर्शयिष्याण ए स्पर्शयिष्याण आनि
द्वितीयास्पर्शयिष्याण अम् स्पर्शयिष्याण ए स्पर्शयिष्याण आनि
तृतीयास्पर्शयिष्याण एन स्पर्शयिष्याण आभ्याम् स्पर्शयिष्याण ऐः
चतुर्थीस्पर्शयिष्याण आय स्पर्शयिष्याण आभ्याम् स्पर्शयिष्याण एभ्यः
पञ्चमीस्पर्शयिष्याण आत् स्पर्शयिष्याण आभ्याम् स्पर्शयिष्याण एभ्यः
षष्ठीस्पर्शयिष्याण अस्य स्पर्शयिष्याण अयोः स्पर्शयिष्याण आनाम्
सप्तमीस्पर्शयिष्याण ए स्पर्शयिष्याण अयोः स्पर्शयिष्याण एषु

समास स्पर्शयिष्याण अ

अव्यय ॰स्पर्शयिष्याण अम् ॰स्पर्शयिष्याण आत्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria