Declension table of ?sparśayantī

Deva

FeminineSingularDualPlural
Nominativesparśayantī sparśayantyau sparśayantyaḥ
Vocativesparśayanti sparśayantyau sparśayantyaḥ
Accusativesparśayantīm sparśayantyau sparśayantīḥ
Instrumentalsparśayantyā sparśayantībhyām sparśayantībhiḥ
Dativesparśayantyai sparśayantībhyām sparśayantībhyaḥ
Ablativesparśayantyāḥ sparśayantībhyām sparśayantībhyaḥ
Genitivesparśayantyāḥ sparśayantyoḥ sparśayantīnām
Locativesparśayantyām sparśayantyoḥ sparśayantīṣu

Compound sparśayanti - sparśayantī -

Adverb -sparśayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria