Declension table of ?sparśayamāna

Deva

NeuterSingularDualPlural
Nominativesparśayamānam sparśayamāne sparśayamānāni
Vocativesparśayamāna sparśayamāne sparśayamānāni
Accusativesparśayamānam sparśayamāne sparśayamānāni
Instrumentalsparśayamānena sparśayamānābhyām sparśayamānaiḥ
Dativesparśayamānāya sparśayamānābhyām sparśayamānebhyaḥ
Ablativesparśayamānāt sparśayamānābhyām sparśayamānebhyaḥ
Genitivesparśayamānasya sparśayamānayoḥ sparśayamānānām
Locativesparśayamāne sparśayamānayoḥ sparśayamāneṣu

Compound sparśayamāna -

Adverb -sparśayamānam -sparśayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria