Declension table of ?sparśayamāna

Deva

MasculineSingularDualPlural
Nominativesparśayamānaḥ sparśayamānau sparśayamānāḥ
Vocativesparśayamāna sparśayamānau sparśayamānāḥ
Accusativesparśayamānam sparśayamānau sparśayamānān
Instrumentalsparśayamānena sparśayamānābhyām sparśayamānaiḥ sparśayamānebhiḥ
Dativesparśayamānāya sparśayamānābhyām sparśayamānebhyaḥ
Ablativesparśayamānāt sparśayamānābhyām sparśayamānebhyaḥ
Genitivesparśayamānasya sparśayamānayoḥ sparśayamānānām
Locativesparśayamāne sparśayamānayoḥ sparśayamāneṣu

Compound sparśayamāna -

Adverb -sparśayamānam -sparśayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria