Declension table of ?sparśavatī

Deva

FeminineSingularDualPlural
Nominativesparśavatī sparśavatyau sparśavatyaḥ
Vocativesparśavati sparśavatyau sparśavatyaḥ
Accusativesparśavatīm sparśavatyau sparśavatīḥ
Instrumentalsparśavatyā sparśavatībhyām sparśavatībhiḥ
Dativesparśavatyai sparśavatībhyām sparśavatībhyaḥ
Ablativesparśavatyāḥ sparśavatībhyām sparśavatībhyaḥ
Genitivesparśavatyāḥ sparśavatyoḥ sparśavatīnām
Locativesparśavatyām sparśavatyoḥ sparśavatīṣu

Compound sparśavati - sparśavatī -

Adverb -sparśavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria