Declension table of ?sparśavarjitā

Deva

FeminineSingularDualPlural
Nominativesparśavarjitā sparśavarjite sparśavarjitāḥ
Vocativesparśavarjite sparśavarjite sparśavarjitāḥ
Accusativesparśavarjitām sparśavarjite sparśavarjitāḥ
Instrumentalsparśavarjitayā sparśavarjitābhyām sparśavarjitābhiḥ
Dativesparśavarjitāyai sparśavarjitābhyām sparśavarjitābhyaḥ
Ablativesparśavarjitāyāḥ sparśavarjitābhyām sparśavarjitābhyaḥ
Genitivesparśavarjitāyāḥ sparśavarjitayoḥ sparśavarjitānām
Locativesparśavarjitāyām sparśavarjitayoḥ sparśavarjitāsu

Adverb -sparśavarjitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria