Declension table of sparśavarjita

Deva

NeuterSingularDualPlural
Nominativesparśavarjitam sparśavarjite sparśavarjitāni
Vocativesparśavarjita sparśavarjite sparśavarjitāni
Accusativesparśavarjitam sparśavarjite sparśavarjitāni
Instrumentalsparśavarjitena sparśavarjitābhyām sparśavarjitaiḥ
Dativesparśavarjitāya sparśavarjitābhyām sparśavarjitebhyaḥ
Ablativesparśavarjitāt sparśavarjitābhyām sparśavarjitebhyaḥ
Genitivesparśavarjitasya sparśavarjitayoḥ sparśavarjitānām
Locativesparśavarjite sparśavarjitayoḥ sparśavarjiteṣu

Compound sparśavarjita -

Adverb -sparśavarjitam -sparśavarjitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria