Declension table of sparśavarjita

Deva

MasculineSingularDualPlural
Nominativesparśavarjitaḥ sparśavarjitau sparśavarjitāḥ
Vocativesparśavarjita sparśavarjitau sparśavarjitāḥ
Accusativesparśavarjitam sparśavarjitau sparśavarjitān
Instrumentalsparśavarjitena sparśavarjitābhyām sparśavarjitaiḥ sparśavarjitebhiḥ
Dativesparśavarjitāya sparśavarjitābhyām sparśavarjitebhyaḥ
Ablativesparśavarjitāt sparśavarjitābhyām sparśavarjitebhyaḥ
Genitivesparśavarjitasya sparśavarjitayoḥ sparśavarjitānām
Locativesparśavarjite sparśavarjitayoḥ sparśavarjiteṣu

Compound sparśavarjita -

Adverb -sparśavarjitam -sparśavarjitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria