सुबन्तावली ?स्पर्शस्पन्द

Roma

पुमान्एकद्विबहु
प्रथमास्पर्शस्पन्दः स्पर्शस्पन्दौ स्पर्शस्पन्दाः
सम्बोधनम्स्पर्शस्पन्द स्पर्शस्पन्दौ स्पर्शस्पन्दाः
द्वितीयास्पर्शस्पन्दम् स्पर्शस्पन्दौ स्पर्शस्पन्दान्
तृतीयास्पर्शस्पन्देन स्पर्शस्पन्दाभ्याम् स्पर्शस्पन्दैः स्पर्शस्पन्देभिः
चतुर्थीस्पर्शस्पन्दाय स्पर्शस्पन्दाभ्याम् स्पर्शस्पन्देभ्यः
पञ्चमीस्पर्शस्पन्दात् स्पर्शस्पन्दाभ्याम् स्पर्शस्पन्देभ्यः
षष्ठीस्पर्शस्पन्दस्य स्पर्शस्पन्दयोः स्पर्शस्पन्दानाम्
सप्तमीस्पर्शस्पन्दे स्पर्शस्पन्दयोः स्पर्शस्पन्देषु

समास स्पर्शस्पन्द

अव्यय ॰स्पर्शस्पन्दम् ॰स्पर्शस्पन्दात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria