Declension table of ?sparśasañcāriṇī

Deva

FeminineSingularDualPlural
Nominativesparśasañcāriṇī sparśasañcāriṇyau sparśasañcāriṇyaḥ
Vocativesparśasañcāriṇi sparśasañcāriṇyau sparśasañcāriṇyaḥ
Accusativesparśasañcāriṇīm sparśasañcāriṇyau sparśasañcāriṇīḥ
Instrumentalsparśasañcāriṇyā sparśasañcāriṇībhyām sparśasañcāriṇībhiḥ
Dativesparśasañcāriṇyai sparśasañcāriṇībhyām sparśasañcāriṇībhyaḥ
Ablativesparśasañcāriṇyāḥ sparśasañcāriṇībhyām sparśasañcāriṇībhyaḥ
Genitivesparśasañcāriṇyāḥ sparśasañcāriṇyoḥ sparśasañcāriṇīnām
Locativesparśasañcāriṇyām sparśasañcāriṇyoḥ sparśasañcāriṇīṣu

Compound sparśasañcāriṇi - sparśasañcāriṇī -

Adverb -sparśasañcāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria