Declension table of sparśakliṣṭa

Deva

NeuterSingularDualPlural
Nominativesparśakliṣṭam sparśakliṣṭe sparśakliṣṭāni
Vocativesparśakliṣṭa sparśakliṣṭe sparśakliṣṭāni
Accusativesparśakliṣṭam sparśakliṣṭe sparśakliṣṭāni
Instrumentalsparśakliṣṭena sparśakliṣṭābhyām sparśakliṣṭaiḥ
Dativesparśakliṣṭāya sparśakliṣṭābhyām sparśakliṣṭebhyaḥ
Ablativesparśakliṣṭāt sparśakliṣṭābhyām sparśakliṣṭebhyaḥ
Genitivesparśakliṣṭasya sparśakliṣṭayoḥ sparśakliṣṭānām
Locativesparśakliṣṭe sparśakliṣṭayoḥ sparśakliṣṭeṣu

Compound sparśakliṣṭa -

Adverb -sparśakliṣṭam -sparśakliṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria