Declension table of sparśakliṣṭa

Deva

MasculineSingularDualPlural
Nominativesparśakliṣṭaḥ sparśakliṣṭau sparśakliṣṭāḥ
Vocativesparśakliṣṭa sparśakliṣṭau sparśakliṣṭāḥ
Accusativesparśakliṣṭam sparśakliṣṭau sparśakliṣṭān
Instrumentalsparśakliṣṭena sparśakliṣṭābhyām sparśakliṣṭaiḥ sparśakliṣṭebhiḥ
Dativesparśakliṣṭāya sparśakliṣṭābhyām sparśakliṣṭebhyaḥ
Ablativesparśakliṣṭāt sparśakliṣṭābhyām sparśakliṣṭebhyaḥ
Genitivesparśakliṣṭasya sparśakliṣṭayoḥ sparśakliṣṭānām
Locativesparśakliṣṭe sparśakliṣṭayoḥ sparśakliṣṭeṣu

Compound sparśakliṣṭa -

Adverb -sparśakliṣṭam -sparśakliṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria