Declension table of ?sparyamāṇā

Deva

FeminineSingularDualPlural
Nominativesparyamāṇā sparyamāṇe sparyamāṇāḥ
Vocativesparyamāṇe sparyamāṇe sparyamāṇāḥ
Accusativesparyamāṇām sparyamāṇe sparyamāṇāḥ
Instrumentalsparyamāṇayā sparyamāṇābhyām sparyamāṇābhiḥ
Dativesparyamāṇāyai sparyamāṇābhyām sparyamāṇābhyaḥ
Ablativesparyamāṇāyāḥ sparyamāṇābhyām sparyamāṇābhyaḥ
Genitivesparyamāṇāyāḥ sparyamāṇayoḥ sparyamāṇānām
Locativesparyamāṇāyām sparyamāṇayoḥ sparyamāṇāsu

Adverb -sparyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria