Declension table of ?sparyamāṇa

Deva

NeuterSingularDualPlural
Nominativesparyamāṇam sparyamāṇe sparyamāṇāni
Vocativesparyamāṇa sparyamāṇe sparyamāṇāni
Accusativesparyamāṇam sparyamāṇe sparyamāṇāni
Instrumentalsparyamāṇena sparyamāṇābhyām sparyamāṇaiḥ
Dativesparyamāṇāya sparyamāṇābhyām sparyamāṇebhyaḥ
Ablativesparyamāṇāt sparyamāṇābhyām sparyamāṇebhyaḥ
Genitivesparyamāṇasya sparyamāṇayoḥ sparyamāṇānām
Locativesparyamāṇe sparyamāṇayoḥ sparyamāṇeṣu

Compound sparyamāṇa -

Adverb -sparyamāṇam -sparyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria