Declension table of ?sparkṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativesparkṣyamāṇam sparkṣyamāṇe sparkṣyamāṇāni
Vocativesparkṣyamāṇa sparkṣyamāṇe sparkṣyamāṇāni
Accusativesparkṣyamāṇam sparkṣyamāṇe sparkṣyamāṇāni
Instrumentalsparkṣyamāṇena sparkṣyamāṇābhyām sparkṣyamāṇaiḥ
Dativesparkṣyamāṇāya sparkṣyamāṇābhyām sparkṣyamāṇebhyaḥ
Ablativesparkṣyamāṇāt sparkṣyamāṇābhyām sparkṣyamāṇebhyaḥ
Genitivesparkṣyamāṇasya sparkṣyamāṇayoḥ sparkṣyamāṇānām
Locativesparkṣyamāṇe sparkṣyamāṇayoḥ sparkṣyamāṇeṣu

Compound sparkṣyamāṇa -

Adverb -sparkṣyamāṇam -sparkṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria