सुबन्तावली ?स्परीष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमास्परीष्यन्ती स्परीष्यन्त्यौ स्परीष्यन्त्यः
सम्बोधनम्स्परीष्यन्ति स्परीष्यन्त्यौ स्परीष्यन्त्यः
द्वितीयास्परीष्यन्तीम् स्परीष्यन्त्यौ स्परीष्यन्तीः
तृतीयास्परीष्यन्त्या स्परीष्यन्तीभ्याम् स्परीष्यन्तीभिः
चतुर्थीस्परीष्यन्त्यै स्परीष्यन्तीभ्याम् स्परीष्यन्तीभ्यः
पञ्चमीस्परीष्यन्त्याः स्परीष्यन्तीभ्याम् स्परीष्यन्तीभ्यः
षष्ठीस्परीष्यन्त्याः स्परीष्यन्त्योः स्परीष्यन्तीनाम्
सप्तमीस्परीष्यन्त्याम् स्परीष्यन्त्योः स्परीष्यन्तीषु

समास स्परीष्यन्ति स्परीष्यन्ती

अव्यय ॰स्परीष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria