Declension table of ?spariṣyat

Deva

NeuterSingularDualPlural
Nominativespariṣyat spariṣyantī spariṣyatī spariṣyanti
Vocativespariṣyat spariṣyantī spariṣyatī spariṣyanti
Accusativespariṣyat spariṣyantī spariṣyatī spariṣyanti
Instrumentalspariṣyatā spariṣyadbhyām spariṣyadbhiḥ
Dativespariṣyate spariṣyadbhyām spariṣyadbhyaḥ
Ablativespariṣyataḥ spariṣyadbhyām spariṣyadbhyaḥ
Genitivespariṣyataḥ spariṣyatoḥ spariṣyatām
Locativespariṣyati spariṣyatoḥ spariṣyatsu

Adverb -spariṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria