Declension table of ?sparhyamāṇa

Deva

NeuterSingularDualPlural
Nominativesparhyamāṇam sparhyamāṇe sparhyamāṇāni
Vocativesparhyamāṇa sparhyamāṇe sparhyamāṇāni
Accusativesparhyamāṇam sparhyamāṇe sparhyamāṇāni
Instrumentalsparhyamāṇena sparhyamāṇābhyām sparhyamāṇaiḥ
Dativesparhyamāṇāya sparhyamāṇābhyām sparhyamāṇebhyaḥ
Ablativesparhyamāṇāt sparhyamāṇābhyām sparhyamāṇebhyaḥ
Genitivesparhyamāṇasya sparhyamāṇayoḥ sparhyamāṇānām
Locativesparhyamāṇe sparhyamāṇayoḥ sparhyamāṇeṣu

Compound sparhyamāṇa -

Adverb -sparhyamāṇam -sparhyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria