सुबन्तावली ?स्पर्ह्यमाण

Roma

पुमान्एकद्विबहु
प्रथमास्पर्ह्यमाणः स्पर्ह्यमाणौ स्पर्ह्यमाणाः
सम्बोधनम्स्पर्ह्यमाण स्पर्ह्यमाणौ स्पर्ह्यमाणाः
द्वितीयास्पर्ह्यमाणम् स्पर्ह्यमाणौ स्पर्ह्यमाणान्
तृतीयास्पर्ह्यमाणेन स्पर्ह्यमाणाभ्याम् स्पर्ह्यमाणैः स्पर्ह्यमाणेभिः
चतुर्थीस्पर्ह्यमाणाय स्पर्ह्यमाणाभ्याम् स्पर्ह्यमाणेभ्यः
पञ्चमीस्पर्ह्यमाणात् स्पर्ह्यमाणाभ्याम् स्पर्ह्यमाणेभ्यः
षष्ठीस्पर्ह्यमाणस्य स्पर्ह्यमाणयोः स्पर्ह्यमाणानाम्
सप्तमीस्पर्ह्यमाणे स्पर्ह्यमाणयोः स्पर्ह्यमाणेषु

समास स्पर्ह्यमाण

अव्यय ॰स्पर्ह्यमाणम् ॰स्पर्ह्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria