Declension table of ?sparhaṇīya

Deva

NeuterSingularDualPlural
Nominativesparhaṇīyam sparhaṇīye sparhaṇīyāni
Vocativesparhaṇīya sparhaṇīye sparhaṇīyāni
Accusativesparhaṇīyam sparhaṇīye sparhaṇīyāni
Instrumentalsparhaṇīyena sparhaṇīyābhyām sparhaṇīyaiḥ
Dativesparhaṇīyāya sparhaṇīyābhyām sparhaṇīyebhyaḥ
Ablativesparhaṇīyāt sparhaṇīyābhyām sparhaṇīyebhyaḥ
Genitivesparhaṇīyasya sparhaṇīyayoḥ sparhaṇīyānām
Locativesparhaṇīye sparhaṇīyayoḥ sparhaṇīyeṣu

Compound sparhaṇīya -

Adverb -sparhaṇīyam -sparhaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria