Declension table of ?sparhaṇīya

Deva

MasculineSingularDualPlural
Nominativesparhaṇīyaḥ sparhaṇīyau sparhaṇīyāḥ
Vocativesparhaṇīya sparhaṇīyau sparhaṇīyāḥ
Accusativesparhaṇīyam sparhaṇīyau sparhaṇīyān
Instrumentalsparhaṇīyena sparhaṇīyābhyām sparhaṇīyaiḥ sparhaṇīyebhiḥ
Dativesparhaṇīyāya sparhaṇīyābhyām sparhaṇīyebhyaḥ
Ablativesparhaṇīyāt sparhaṇīyābhyām sparhaṇīyebhyaḥ
Genitivesparhaṇīyasya sparhaṇīyayoḥ sparhaṇīyānām
Locativesparhaṇīye sparhaṇīyayoḥ sparhaṇīyeṣu

Compound sparhaṇīya -

Adverb -sparhaṇīyam -sparhaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria