सुबन्तावली ?स्पर्धितव्य

Roma

पुमान्एकद्विबहु
प्रथमास्पर्धितव्यः स्पर्धितव्यौ स्पर्धितव्याः
सम्बोधनम्स्पर्धितव्य स्पर्धितव्यौ स्पर्धितव्याः
द्वितीयास्पर्धितव्यम् स्पर्धितव्यौ स्पर्धितव्यान्
तृतीयास्पर्धितव्येन स्पर्धितव्याभ्याम् स्पर्धितव्यैः स्पर्धितव्येभिः
चतुर्थीस्पर्धितव्याय स्पर्धितव्याभ्याम् स्पर्धितव्येभ्यः
पञ्चमीस्पर्धितव्यात् स्पर्धितव्याभ्याम् स्पर्धितव्येभ्यः
षष्ठीस्पर्धितव्यस्य स्पर्धितव्ययोः स्पर्धितव्यानाम्
सप्तमीस्पर्धितव्ये स्पर्धितव्ययोः स्पर्धितव्येषु

समास स्पर्धितव्य

अव्यय ॰स्पर्धितव्यम् ॰स्पर्धितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria