सुबन्तावली स्परण

Roma

पुमान्एकद्विबहु
प्रथमास्परणः स्परणौ स्परणाः
सम्बोधनम्स्परण स्परणौ स्परणाः
द्वितीयास्परणम् स्परणौ स्परणान्
तृतीयास्परणेन स्परणाभ्याम् स्परणैः स्परणेभिः
चतुर्थीस्परणाय स्परणाभ्याम् स्परणेभ्यः
पञ्चमीस्परणात् स्परणाभ्याम् स्परणेभ्यः
षष्ठीस्परणस्य स्परणयोः स्परणानाम्
सप्तमीस्परणे स्परणयोः स्परणेषु

समास स्परण

अव्यय ॰स्परणम् ॰स्परणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria