Declension table of ?spandyamānā

Deva

FeminineSingularDualPlural
Nominativespandyamānā spandyamāne spandyamānāḥ
Vocativespandyamāne spandyamāne spandyamānāḥ
Accusativespandyamānām spandyamāne spandyamānāḥ
Instrumentalspandyamānayā spandyamānābhyām spandyamānābhiḥ
Dativespandyamānāyai spandyamānābhyām spandyamānābhyaḥ
Ablativespandyamānāyāḥ spandyamānābhyām spandyamānābhyaḥ
Genitivespandyamānāyāḥ spandyamānayoḥ spandyamānānām
Locativespandyamānāyām spandyamānayoḥ spandyamānāsu

Adverb -spandyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria