Declension table of ?spandyamānāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | spandyamānā | spandyamāne | spandyamānāḥ |
Vocative | spandyamāne | spandyamāne | spandyamānāḥ |
Accusative | spandyamānām | spandyamāne | spandyamānāḥ |
Instrumental | spandyamānayā | spandyamānābhyām | spandyamānābhiḥ |
Dative | spandyamānāyai | spandyamānābhyām | spandyamānābhyaḥ |
Ablative | spandyamānāyāḥ | spandyamānābhyām | spandyamānābhyaḥ |
Genitive | spandyamānāyāḥ | spandyamānayoḥ | spandyamānānām |
Locative | spandyamānāyām | spandyamānayoḥ | spandyamānāsu |