Declension table of ?spandyamāna

Deva

NeuterSingularDualPlural
Nominativespandyamānam spandyamāne spandyamānāni
Vocativespandyamāna spandyamāne spandyamānāni
Accusativespandyamānam spandyamāne spandyamānāni
Instrumentalspandyamānena spandyamānābhyām spandyamānaiḥ
Dativespandyamānāya spandyamānābhyām spandyamānebhyaḥ
Ablativespandyamānāt spandyamānābhyām spandyamānebhyaḥ
Genitivespandyamānasya spandyamānayoḥ spandyamānānām
Locativespandyamāne spandyamānayoḥ spandyamāneṣu

Compound spandyamāna -

Adverb -spandyamānam -spandyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria