Declension table of ?spandyamānaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | spandyamānam | spandyamāne | spandyamānāni |
Vocative | spandyamāna | spandyamāne | spandyamānāni |
Accusative | spandyamānam | spandyamāne | spandyamānāni |
Instrumental | spandyamānena | spandyamānābhyām | spandyamānaiḥ |
Dative | spandyamānāya | spandyamānābhyām | spandyamānebhyaḥ |
Ablative | spandyamānāt | spandyamānābhyām | spandyamānebhyaḥ |
Genitive | spandyamānasya | spandyamānayoḥ | spandyamānānām |
Locative | spandyamāne | spandyamānayoḥ | spandyamāneṣu |