Declension table of ?spanditavya

Deva

NeuterSingularDualPlural
Nominativespanditavyam spanditavye spanditavyāni
Vocativespanditavya spanditavye spanditavyāni
Accusativespanditavyam spanditavye spanditavyāni
Instrumentalspanditavyena spanditavyābhyām spanditavyaiḥ
Dativespanditavyāya spanditavyābhyām spanditavyebhyaḥ
Ablativespanditavyāt spanditavyābhyām spanditavyebhyaḥ
Genitivespanditavyasya spanditavyayoḥ spanditavyānām
Locativespanditavye spanditavyayoḥ spanditavyeṣu

Compound spanditavya -

Adverb -spanditavyam -spanditavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria