Declension table of ?spanditavyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | spanditavyam | spanditavye | spanditavyāni |
Vocative | spanditavya | spanditavye | spanditavyāni |
Accusative | spanditavyam | spanditavye | spanditavyāni |
Instrumental | spanditavyena | spanditavyābhyām | spanditavyaiḥ |
Dative | spanditavyāya | spanditavyābhyām | spanditavyebhyaḥ |
Ablative | spanditavyāt | spanditavyābhyām | spanditavyebhyaḥ |
Genitive | spanditavyasya | spanditavyayoḥ | spanditavyānām |
Locative | spanditavye | spanditavyayoḥ | spanditavyeṣu |