Declension table of ?spanditavatīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | spanditavatī | spanditavatyau | spanditavatyaḥ |
Vocative | spanditavati | spanditavatyau | spanditavatyaḥ |
Accusative | spanditavatīm | spanditavatyau | spanditavatīḥ |
Instrumental | spanditavatyā | spanditavatībhyām | spanditavatībhiḥ |
Dative | spanditavatyai | spanditavatībhyām | spanditavatībhyaḥ |
Ablative | spanditavatyāḥ | spanditavatībhyām | spanditavatībhyaḥ |
Genitive | spanditavatyāḥ | spanditavatyoḥ | spanditavatīnām |
Locative | spanditavatyām | spanditavatyoḥ | spanditavatīṣu |