Declension table of ?spanditavatī

Deva

FeminineSingularDualPlural
Nominativespanditavatī spanditavatyau spanditavatyaḥ
Vocativespanditavati spanditavatyau spanditavatyaḥ
Accusativespanditavatīm spanditavatyau spanditavatīḥ
Instrumentalspanditavatyā spanditavatībhyām spanditavatībhiḥ
Dativespanditavatyai spanditavatībhyām spanditavatībhyaḥ
Ablativespanditavatyāḥ spanditavatībhyām spanditavatībhyaḥ
Genitivespanditavatyāḥ spanditavatyoḥ spanditavatīnām
Locativespanditavatyām spanditavatyoḥ spanditavatīṣu

Compound spanditavati - spanditavatī -

Adverb -spanditavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria