Declension table of ?spanditavatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | spanditavat | spanditavantī spanditavatī | spanditavanti |
Vocative | spanditavat | spanditavantī spanditavatī | spanditavanti |
Accusative | spanditavat | spanditavantī spanditavatī | spanditavanti |
Instrumental | spanditavatā | spanditavadbhyām | spanditavadbhiḥ |
Dative | spanditavate | spanditavadbhyām | spanditavadbhyaḥ |
Ablative | spanditavataḥ | spanditavadbhyām | spanditavadbhyaḥ |
Genitive | spanditavataḥ | spanditavatoḥ | spanditavatām |
Locative | spanditavati | spanditavatoḥ | spanditavatsu |